Top bhairav kavach Secrets

Wiki Article

  



वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ





भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया click here जिसे बटुक भैरव कहा जाता है।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page